अवकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवकरः, पुं, (अव + कृ + अप् ।) सम्मार्ज्जन्यादि- निःक्षिप्तधूल्यादिः । जञ्जाल इति ख्यातः । तत्- पर्य्यायः । सङ्करः २ । इत्यमरः ॥ अवस्करः ३ । इत्यमरटीकायां मथुरानाथः ॥ सङ्कारः ४ । इति शब्दरत्नावली ॥ (“अवकरनिकरं विकिरति तत् किं कृकवाकुरिव हंसः” । इति नीतिशतके ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवकर पुं।

गृहशोधन्याक्षिप्त_धूल्यादिः-कचरा

समानार्थक:सङ्कर,अवकर

2।2।18।2।4

आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी। संमार्जनी शोधनी स्यात्सङ्करोऽवकरस्तथा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवकर¦ पु॰ अव + कॄ--अप्।

१ उपहतौ
“स्तोमानवकरगन्महि” ता॰ ब्रा॰
“अवकर उपहतिः” भा॰।

२ सम्मार्ज्जन्यादिक्षिप्तेधूल्यादौ।
“अवकरशोधनेन”

५ ,

१२

४ , मनुव्या॰ कुल्लू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवकर¦ m. (-रः) Dust or sweepings. E. अव spreading, and कर what makes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवकरः [avakarḥ], [कॄ-अप्] Dust, sweepings; अवकरनिकरं विकिरती Bh.2.124.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवकर/ अव-कर See. अव-कॄ.

अवकर/ अव-कर m. dust or sweepings Gaut. etc.

"https://sa.wiktionary.org/w/index.php?title=अवकर&oldid=488857" इत्यस्माद् प्रतिप्राप्तम्