अवक्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्रम् [avakram], 1 U., 4 P.

To step down or away, run away, escape, withdraw.

To tread down, overcome; अवक्रामन्दाः प्रपदैरमित्रान् Rv.6.75.7. वज्रेणैवेनमवक्रामति Śat. Br.

To descend, come down. -Caus. To cause to go down.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्रम्/ अव- ( Opt. , -क्रामेत्)to step down upon( acc. ) TA1r. ; ( aor. 3. pl. -क्रमुः[See. Pa1n2. 6-1 , 116 ] ; pr. p. क्रामत्)to tread down , overcome RV. vi , 75 , 7 and vii , 32 , 27 VS. AV. S3Br. ; to descend (into a womb) Buddh. Jain. : Caus. ( p. -क्रमयत्)to cause to go down Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=अवक्रम्&oldid=209557" इत्यस्माद् प्रतिप्राप्तम्