अवक्षयण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्षयण¦ न॰ अव + क्षि--णिच्--भावे ल्युट्। अवक्षय-साधने व्यापारभेदे।
“ब्राह्मणा उन्मुखावक्षयणमक्रत” शत॰ भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्षयणम् [avakṣayaṇam], Means of extinguishing (fire &c.); as in अङ्गार˚ याज्ञवल्कयस्त्वास्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता 3 इति Bṛi. Up.3.9.18.

"https://sa.wiktionary.org/w/index.php?title=अवक्षयण&oldid=209586" इत्यस्माद् प्रतिप्राप्तम्