अवक्षिप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्षिप् [avakṣip], 6 U.

To fling away, to throw or cast off; सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह Rām.; to hurl.

To cause to fly down or away.

To reprimand, revile anyone, censure, slander; मदलेखामवक्षिप्य K.317; अवाक्षिपद्वासुदेवम् Mb. अयाज्ययाजनाध्यापने नियुक्तममृष्यमाणं राजा अवक्षिपेत् Kau. A.1.1.

To grant, yield. -Caus. To cause to fall down.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्षिप्/ अव- -क्षिपति( Subj. -क्षि पत्RV. iv , 27 , 3 ; p. -क्षिपत्mfn. RV. x , 68 , 4 )to throw down , cause to fly down or away , hurl RV. etc. ; to revile MBh. ii , 1337 ( v.l. अपfor ava ); to grant , yield MBh. xiii , 3030. Caus.( aor. Subj. 3. pl. -चिक्षिपन्)to cause to fall down AV. xviii , 4 , 12 and 13.

"https://sa.wiktionary.org/w/index.php?title=अवक्षिप्&oldid=209596" इत्यस्माद् प्रतिप्राप्तम्