अवक्षेप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्षेप¦ m. (-पः)
1. Sarcasm, irony.
2. Throwing wrong or improperly.
3. Throwing down. E. अव, and क्षेप throwing.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्षेपः [avakṣēpḥ], 1 Blaming, reviling.

Objection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्षेप/ अव-क्षेप m. blaming , reviling , scolding Pa1n2. 6-3 , 73 Comm.

"https://sa.wiktionary.org/w/index.php?title=अवक्षेप&oldid=488891" इत्यस्माद् प्रतिप्राप्तम्