अवक्षेपण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्षेपण¦ अव + क्षिप--भावे ल्युट्। अधःसंयोगानुकूले-क्रियाभेदे।
“मुसलमवक्षिपामीतीच्छाजनितेन प्रयत्नेनप्रयत्नवदात्मसंयोगरूपादसमवामिकारणात् हस्ते क्रियाजायते ततोऽवक्षेपणविशिष्टहस्तनोदनादसमवायिकार-णात् हस्तसंयुक्तमुसलेऽप्यवक्षपणं कर्म्म युगपद्वा जायते” र्व॰ सू॰ उ॰ उक्तं ज्ञेयम्।
“उत्क्षेपणमवक्षेपणमाकुञ्चनंप्रसारणं गमनमिति कर्म्माणि” वैसू॰
“उत्क्षेपर्णं तथा-वक्षेपणमाकुञ्चनं तथा। प्रसारणञ्च गमनं कर्म्माण्येतानिपञ्च च” भाषा॰। भावे घञ्। अवक्षेपोऽप्यत्रार्थे। करणेल्युट् ङीप्।

२ बलायामोधषौ स्त्री।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्षेपणम् [avakṣēpaṇam], 1 Throwing down, considered as one of the five kinds of karman, q. v.

Contempt, despising; अवक्षेपणे कन् P.V.3.95.

Censure, blame; P.I.3. 32;IV.2.195.

Overcoming, subduing. -णी Rein, bridle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवक्षेपण/ अव-क्षेपण n. throwing down , overcoming Pa1n2. 1-3 , 32 , etc.

अवक्षेपण/ अव-क्षेपण n. reviling , blame , despising Pa1n2. 5-3 , 95 and vi , 2 , 195

"https://sa.wiktionary.org/w/index.php?title=अवक्षेपण&oldid=488892" इत्यस्माद् प्रतिप्राप्तम्