अवखण्डन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवखण्डनम् [avakhaṇḍanam], Dividing, destroying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवखण्डन/ अव-खण्डन n. breaking into pieces Ka1d.

अवखण्डन/ अव-खण्डन n. destroying Comm. on Br2A1rUp.

"https://sa.wiktionary.org/w/index.php?title=अवखण्डन&oldid=488894" इत्यस्माद् प्रतिप्राप्तम्