अवख्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवख्या/ अव- ( Imper. 2. pl. -ख्यत; impf. अव-ख्यत्)to look down RV. viii , 47 , 11 ; (with acc. )to see , perceive RV. i , 161 , 4 and x , 27 , 3 TS. : Caus. -ख्यापयति, to cause to look at S3Br.

"https://sa.wiktionary.org/w/index.php?title=अवख्या&oldid=209618" इत्यस्माद् प्रतिप्राप्तम्