अवगत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगतम्, त्रि, (अव + गम + क्त ।) ज्ञातं । तत्प- र्य्यायः । बुद्धं २ बुधितं ३ मनितं ४ विदितं ५ प्रतिपन्नं ६ अवसितं ७ । इत्यमरः ॥ प्रमितं ८ मतं ९ प्रतीतं १० । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगत वि।

अवगतम्

समानार्थक:बुद्ध,बुधित,मनित,विदित,प्रतिपन्न,अवसित,अवगत

3।1।108।1।7

बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते। उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगत¦ त्रि॰ अव + गम--क्त।

१ निम्रगते,

२ ज्ञाते च।
“तस्मान्ना-वगतब्रह्मात्मभावस्य यथापूर्ब्धं संसारित्वं यस्य तु यथापूर्ब्बंसंसारित्वं नासावगतब्रह्मात्मभाव” इति शा॰ भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगत¦ mfn. (-तः-ता-तं)
1. Known, understood.
2. Gone, gone off or away.
3. Assented, promised. E. अव implying knowledge, and गत part. past of गम to go.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगत [avagata], p. p.

Gone away or down.

Known, learnt, understood; sometimes used actively; तदैव ध्यानादवगतो$स्मि Ś.7 I learn; ऊढपूर्वां तद्दुहितरमवगतो$हम् ibid. came to know.

Assented, promised.

Well-known (प्रसिद्ध); मामप्यवगतं धर्माद व्यतिक्रान्तपुरस्कृतम् Rām.4.18.48.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगत/ अव-गत mfn. conceived , known , learnt , understood , comprehended

अवगत/ अव-गत mfn. assented to , promised L.

"https://sa.wiktionary.org/w/index.php?title=अवगत&oldid=488900" इत्यस्माद् प्रतिप्राप्तम्