अवगम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगम¦ पु॰ अव + गम--भावे घञ्।

१ ज्ञाने

२ निश्चयात्मकज्ञाने
“प्रत्यक्षावगमं धर्म्म्यं सुसुखं कर्त्तुमव्ययम्” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगम¦ m. (-मः)
1. Knowledge, certainty.
2. Removal, departure. E. अव, गम going.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगमः [avagamḥ] गमनम् [gamanam], गमनम् 1 Going near, descending.

Understanding, comprehension, perception, knowledge, being acquainted with.

True or determined knowledge; प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमप्ययम् Bg.9.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगम/ अव-गम m. understanding , comprehension , intelligence Bhag. ix , 2 , etc.

"https://sa.wiktionary.org/w/index.php?title=अवगम&oldid=488903" इत्यस्माद् प्रतिप्राप्तम्