अवगाढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगाढ¦ त्रि॰ अव + गाह--क्त।

१ निविडे,

२ अन्तःप्रविष्टे,

३ निमग्ने। यस्मिन् अवगाढः कृतस्तस्मिन्

४ जलादौ

५ विषयभूते पदार्थे च। यथा षटज्ञानेन घटत्वविशिष्टघठ-स्तत्संसर्गश्च अवगाढः। अस्य वा अतोलोपे वगाढोऽप्युक्तार्थेषु

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगाढ¦ mfn. (-ढः-ढा-ढं)
1. Immersed, plunged, bathed.
2. Deep. E. अवगाह and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगाढ [avagāḍha], p. p.

Plunged into, entered into, immersed; जलावगाढस्य वनद्विपस्य Mk.2; अमृतह्रदमिवावगाढो$स्मि Ś.7; अवगाढः शोकसागरम् Rām.; समुद्रमवगाढानि पत्तनानि Rām.

Depressed, low, deep (lit. and fig.); Rām.6.88.74. अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् Ś.3.7.; मन्युरभज- दवगाढतरः Śi.15.2.

That in which one bathes; अवगाढा च पीता च (गङ्गा) पुनात्यासप्तमं कुलम् Mb.

Congealed, curdling (as blood).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगाढ/ अव-गाढ mfn. immersed , bathed , plunged into( acc. [ R. S3ak. ] ; loc. [ A1p. MBh. i , 5300 ] ; rarely gen. [ R. iv , 43 , 32 ] ; often in comp. [ S3ak. Mr2icch. ])

अवगाढ/ अव-गाढ mfn. that in which one bathes MBh. iii , 8236

अवगाढ/ अव-गाढ mfn. deepened , low S3ak. Sus3r.

अवगाढ/ अव-गाढ mfn. curdling (as blood) Sus3r.

अवगाढ/ अव-गाढ mfn. having disappeared , vanished MBh. iv , 2238.

"https://sa.wiktionary.org/w/index.php?title=अवगाढ&oldid=209649" इत्यस्माद् प्रतिप्राप्तम्