अवगाह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगाहः, पुं, (अव + गाह + घञ् ।) स्नानं । स्नान- गृहं । इति वोपदेवः ॥ (“प्रचण्डसूर्य्यः स्पृहणीयचन्द्रमाः सदावगाहक्षमवारिसञ्चयः” । इति ऋतुसंहारः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगाह¦ पु॰ अव + गाह--घञ्।

१ स्नाने,

२ अलःप्रवेशे

३ ज्ञानेन विगयीकरणे च॥ आधारे घञ्।

४ स्नान-स्थाने। वा अल्लोपे वगाहोप्यत्रार्थे। ल्युटि। अवगाहन-मप्यत्र न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगाह¦ m. (-हः)
1. Bathing.
2. Bathing place, bath. E. अव before, गाह to agitate: also वगाह।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगाहः [avagāhḥ] हनम् [hanam], हनम् 1 Bathing; सुभगसलिलावगाहाः Ś.1.3; अवगाहप्रस्थितमिव वनमहिषयूथम् K.29; सदावगाहक्षमवारिसंचयः Ṛs.1.1.

Plunging, immersing (in general); entering into; हुतमुगवगाहनसाहसिकाम् Dk.16; परदेशावगाहनात् H.3.88; जलावगाहक्षणमात्रशान्ता R.5.47; दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम् Ś.Til.1.

(fig.) Mastering, learning, studying completely; सकलशास्त्रावगाहगम्भीरबुद्धिः K.56.

A place of bathing.

A bucket.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगाह/ अव-गाह m. plunging , bathing

अवगाह/ अव-गाह m. a bucket L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of वृकदेवी and Vasudeva. M. ४६. १८.
(II)--a son of Citrasena. वा. ९६. २४८. [page१-117+ ३१]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AVAGĀHA : A warrior of the Vṛṣṇi dynasty. (Mahā- bhārata, Droṇa Parva, Chapter 11, Stanza 27).


_______________________________
*3rd word in left half of page 78 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अवगाह&oldid=488908" इत्यस्माद् प्रतिप्राप्तम्