अवगाह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगाह् [avagāh], 1. A.

(a) To bathe oneself in, plunge into, dive into; with acc. or loc.; तमो$पहन्त्रीं तमसां वगाह्य R.14.76; अन्यमवकाशमवगाहिष्ये V.4; स्वप्ने$वगाहतेत्यर्थं जलम् Y.1.272; Bk.6.29,16.38. (b) To go deep into, be absorbed into (fig.); अमात्यराक्षसेनाप्यनवगाहितमार्यचाणक्यस्य चरितमवगाहितुमिच्छसि Mu.6.

To enter, penetrate, fully pervade; विमानशृङ्गाण्यवगाहमानः (घोषः) Ku.7.4; पूर्वापरौ तोयनिधी वगाह्य Ku.1.1; पूर्वापरसमुद्रावगाढः Ś.7; Mk.2; see अवगाढ also.

To determine. विषयमवगाहते यस्मात् Śāṅ. K.35. -Caus. To bathe, cause to bathe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवगाह्/ अव- -गाहते( ind.p. -गाह्यKum. i , 1 , etc. ; pr.p. P. -गाहत्,R. ; Ved. Inf. -गाहेPa1n2. 3-4 , 14 Ka1s3. )to plunge into , bathe in( loc. ); to go deep into , be absorbed in( loc. or acc. )

"https://sa.wiktionary.org/w/index.php?title=अवगाह्&oldid=209658" इत्यस्माद् प्रतिप्राप्तम्