अवचक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवचक्ष् [avacakṣ], 2 A.

To look down upon (Ved.).

To perceive, observe; रिपुणा नावचक्षे Rv.4.58.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवचक्ष्/ अव- A1. -चष्टे( impf. -चक्षत; aor. 1. sg. -अचचक्षम्, 2. sg. -चक्षि; Ved.Inf. -चक्षे)to look down upon RV. ; to perceive RV. iv,58 , 5 (Inf. in Pass. sense: " to be seen by ") and v , 30 , 2.

"https://sa.wiktionary.org/w/index.php?title=अवचक्ष्&oldid=209742" इत्यस्माद् प्रतिप्राप्तम्