अवचि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवचि [avaci], 3 P.

To worship, honour, respect.

(5 U.) To gather, pick up, pluck (with two acc.); गता स्यादवचिन्वाना कुसुमान्याश्रमद्रुमान् Bk.6.1 वृक्षमवचिनोति फलानि Sk.

To take off.

To let down behind, to open (one's cloak).

To examine, select; Mb.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवचि/ अव- (p. -चिन्वत्MBh. iii , 13151 ; ind.p. -इचित्य; Inf. -चेतुम्Katha1s. )to gather , collect (as fruits from a tree , वृक्षम्फलानि[double acc. ] Pa1n2. 1-4 , 51. Ka1s3. ); (p.f. -चिन्वति१) , to draw back or open one's garment RV. iii , 61 , 4.

अवचि/ अव- (3. pl. -चिन्वन्ति)to examine MBh. iii , 10676 seq.

"https://sa.wiktionary.org/w/index.php?title=अवचि&oldid=209766" इत्यस्माद् प्रतिप्राप्तम्