अवजि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवजि [avaji], 1 P.

To spoil (deprive by conquest), to win; अवजित्य च तद्धनम् Mb; Ms.11.8; पुष्पकं नाम विमानं वीर्यादवजितम् Rām.

To recover; हृतां कृष्णामवाजयत् Mb.

To ward off, prevent. Mb.13.

To conquer; अवजितमधुना तवाहमक्ष्णोः Śi.7.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवजि/ अव- ( impf. अवा-जयत्; ind.p. -जित्य)to spoil( i.e. deprive of by conquest) , win MBh. Mn. xi 80 etc. ; to ward off MBh. xiii , 124 , to conquer MBh. : Desid. ( p. -जिगीषत्)to wish to win or recover S3a1n3khS3r.

"https://sa.wiktionary.org/w/index.php?title=अवजि&oldid=209809" इत्यस्माद् प्रतिप्राप्तम्