अवज्ञात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवज्ञातम्, त्रि, (अव + ज्ञा + क्त ।) अवमानितं । अना- दृतं । तिरस्कृतं । इत्यमरः ॥ “अवज्ञाता भविष्यामो लोकस्य जगतीपते” । इति महाभारते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवज्ञात वि।

अवमानितम्

समानार्थक:अवगणित,अवमत,अवज्ञात,अवमानित,परिभूत,हेला

3।1।106।2।3

त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च। अवगणितमवमतावज्ञातेऽवमानितं च परिभूते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवज्ञात¦ त्रि॰ अव--ज्ञा--क्त।

१ अनादृते

२ तिरस्कृते

३ कृतावमाने च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवज्ञात¦ mfn. (-तः-ता-तं) Disrespected. E. अव, ज्ञात part. past of ज्ञा to know.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवज्ञात [avajñāta], p. p. Disrespected, condemned, disregarded; (दानं) अवज्ञातं तत्तामसमुदाहृतम् Bg.17.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवज्ञात/ अव-ज्ञात mfn. despised , disrespected

अवज्ञात/ अव-ज्ञात mfn. given (as alms) with contempt. Bhag. xvii , 22.

"https://sa.wiktionary.org/w/index.php?title=अवज्ञात&oldid=488949" इत्यस्माद् प्रतिप्राप्तम्