सामग्री पर जाएँ

अवट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवटः, पुं, (अव + अटन् ।) खिलं । गत्तः । कूपः । (“रक्षसां गतसत्त्वानामेष धर्म्मः सनातनः । अवटे ये निधीयन्ते तेषां लोकाः सनातनाः” ॥ इति रामायणे ।) कुहकजीवो । इति विश्व- मेदिन्यौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवट पुं।

भूमौ_वर्तमानं_रन्ध्रम्

समानार्थक:गर्त,अवट

1।8।2।2।2

छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः। गर्तावटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु॥

 : शुष्कनद्यादौ_कृतगर्तः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवट¦ पु॰ अव--अटन्।

१ गर्त्ते,

२ कूपे,।
“रक्षसां गतसत्त्वानामेषधर्म्मः सनातनः। अवटे ये निधीयन्ते” रामा॰।
“भूतौ-दनो निवेद्यश्च स्कन्धापस्मारिणोऽवटे” सुश्रु॰
“अवटेष्वव-नयति” शत॰ ब्रा॰।

३ देहस्थ निम्नस्थाने कण्ठमूलादौच
“अवटश्चैवमेतानि स्थानान्यत्र शरीरके” या॰ स्मृ॰
“शरीरेयःअवटःकश्चिन्निम्नोदेशः कण्ठमूलकक्षादि” मिता॰

४ ऐन्द्रजालिकजीविकावति च गर्गा॰ यञ् आवट्यः। अव-टभवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवट¦ m. (-टः)
1. A hole, a vacuity.
2. A hole in the ground, a chasm, a pit.
3. Any depressed part of the body, a cavity, a fosse, a sinus.
4. A well.
5. A juggler. E. अव to preserve, अटन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवट [avaṭa], a. [अव-अटन्] Produced in a hole.

टः A hole, cavity.

A pit; क्रौञ्चावटे Rām.6.17.6; अवटे चापि मे राम प्रक्षिपेमं कलेवरम्; अवटे ये निधीयन्ते Rām. विपाटयन्निव जगद् दंष्ट्राट्टालघटावटैः Bm.1.762.

A well.

Any low or depressed part of the body, sinus; अवटश्चैवमेतानि स्थानान्यत्र शरीरके Y.3.98.

A juggler.

Drunk; the commentary of Mahendra on Hemachandra's Anekārthasaṁgraha प्रमत्ते$पि मङ्खः यथा अवटातङ्कसंकेतनिकेतनसमाश्रयाम्-Comp. -कच्छपः a tortoise in a hole; (fig.) one who has had no experience, who has seen nothing of the world. -निरोधनः N. of a particular hell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवट m. a hole , vacuity in the ground SV. VS. etc.

अवट m. a hole in a tooth VarBr2S.

अवट m. any depressed part of the body , a sinus Ya1jn5. iii , 98

अवट m. a juggler L.

अवट m. N. of a man , ( g. गर्गा-दिSee. )

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवट पु.
(यज्ञीय यूप = स्तम्भ को गाड़ने अथवा स्थिर करने के लिए) भूमि में एक विवर = रन्ध्र, (= यूपावट), बौ.श्रौ.सू. 4.2०; आप.श्रौ.सू. 7.9.9; उखा के लिए छिद्र, 15.3.2०; इसका नाम ‘उपरव’ भी रखा गया है, 11.12.5।

"https://sa.wiktionary.org/w/index.php?title=अवट&oldid=488951" इत्यस्माद् प्रतिप्राप्तम्