अवतंस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतंसः, पुं, क्ली, (अव + तन्स + घञ् ।) कर्णपूरः । कर्णभूषणं । (“तं मातरो देवमनुव्रजन्त्यः स्ववाहनक्षोभवचलातंसाः” । इति कुमारसम्भवे ।) शेखरः । शिरोभूषणं । तत्पर्य्यायः । वतंसः २ उत्तंसः ३ । इत्यमरः ॥ मुकुटं ४ मकुटं ५ मौलिः ६ मौलीकः ७ शेखरं ८ उष्णीषकः ९ कौटीरकं १० कोटीरं ११ किरीटं १२ चूडामणिः १३ शिरोरत्नं १४ शिरो- मणिः १५ । कर्णभूषणं । तत्पर्य्यायः । वतंसः २ कर्णपुरः ३ कुण्डलं ४ कर्णवेष्टनं ५ उत्तंसः ६ दन्तपत्रं ७ कर्णकं ८ । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतंस पुं।

कर्णाभरणम्

समानार्थक:कर्णिका,तालपत्र,कुण्डल,कर्णवेष्टन,उत्तंस,अवतंस

3।3।228।2।2

शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः। पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे॥

पदार्थ-विभागः : आभरणम्

अवतंस पुं।

शिखास्थमाल्यम्

समानार्थक:आपीड,शेखर,उत्तंस,अवतंस,निर्यूह

3।3।228।2।2

शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः। पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतंस¦ पु॰ न॰ अव--तन्स--घञ्।

१ कर्णपूरे,

२ शिरोभूषाभेदेच।
“कण्णावतंसद्विगुणाक्षसूत्रम्”
“स्ववाहनक्षोभचलाव-तंसाः”
“गणा नामेरुप्रसवावतंसाः” इति च कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतंस¦ mn. (-सः-सं)
1. An ear-ring.
2. A crest. E. अव, तसि a Sautra root to adorn, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतंसः [avataṃsḥ] सम् [sam], सम् [अव-तंस-घ़ञ्]

A garland.

An earring, a ring-shaped ornament, an ear-ornament (fig. also); गणा नमेरुप्रसवावतंसाः Ku.1.55; स्ववाहनक्षोभचलावतंसाः 7.38; चन्दनपल्लवावतंसाम् K.11,12,14,97; R.13.49; Dk. 5,88; Ki.3.11; Śi.3.81; ˚उत्पलम् a lotus used as an ornament; Ku.4.8; oft. with अ omitted; यैर्वतंसकुसुमैः प्रियमेताः Śi.1.67.

An ornament worn on the head, crest.

(fig.) anything that serves as an ornament; 'decked with'; तामरसावतंसा जलसंनिवेशाः Chāt.2.3; पुण्डरीकावतंसाभिः परिखाभिः Rām.5.4.25; पुष्पावतंसं सलिलम् Suśr.; कल्याणावतंसा कल्याणसंपद् Māl.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतंस/ अव-तंस mn. ( ifc. f( आ). ) , ( तंस्) , a garland , ring-shaped ornament , ear ornament , ear-ring , crest R. etc.

"https://sa.wiktionary.org/w/index.php?title=अवतंस&oldid=209845" इत्यस्माद् प्रतिप्राप्तम्