अवतन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतन् [avatan], 8 U.

To stretch or extend downwards; ऋज्वीर्दधानैरवतत्य कन्धराः Śi.12.18; विशालमूलावततः (न्यग्रोध) Hariv.

To overspread, cover; नभसि मेघावतते Suśr.; खमवतत्य सलिलदाः Bṛi. S.24.19.

To loosen; undo (especially a bow-string).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतन्/ अव- -तनोति( ind.p. -तत्य)to stretch or extend downwards Kaus3. ; to overspread , cover VarBr2S. , (Imper. 2. sg. P. -तनु[ AV. vii , 90 , 3 ] or -तनुहि[four times in RV. ; See. Pa1n2. 6-6 , 4 , 106 Comm. ] A1. -तनुष्वRV. ii , 33 , 14 )to loosen , undo (especially a bowstring) RV. AV. S3Br.

"https://sa.wiktionary.org/w/index.php?title=अवतन्&oldid=209861" इत्यस्माद् प्रतिप्राप्तम्