अवतरणिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतरणिका [avataraṇikā], 1 A short prayer at the beginning of a work which, it is supposed, causes the divinity so addressed to descend from heaven.

Introduction, preface.

Synopsis. (fig.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतरणिका/ अव-तरणिका f. the introductory words of a work( e.g. गणेशाय नमः) Sa1h.

"https://sa.wiktionary.org/w/index.php?title=अवतरणिका&oldid=488965" इत्यस्माद् प्रतिप्राप्तम्