सामग्री पर जाएँ

अवतरणिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतरणिका [avataraṇikā], 1 A short prayer at the beginning of a work which, it is supposed, causes the divinity so addressed to descend from heaven.

Introduction, preface.

Synopsis. (fig.)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतरणिका/ अव-तरणिका f. the introductory words of a work( e.g. गणेशाय नमः) Sa1h.

"https://sa.wiktionary.org/w/index.php?title=अवतरणिका&oldid=488965" इत्यस्माद् प्रतिप्राप्तम्