अवतीर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतीर्णः, त्रि, (अव + तॄ + कर्त्तरि क्तः ।) अवतरण- विशिष्टः । प्रादुर्भूतः । जलादौ कृतावरोहः । यथा । ज्योतिषे । “नीलग्रीव शुभग्रीव सर्व्वकामफलप्रद । पृथिव्यामवतीर्णोऽसि खञ्जरीट नमोऽस्तु ते” ॥ इति तिथ्यादितत्त्वं ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतीर्ण¦ mfn. (-र्णः-र्णा-र्णं)
1. Descended, alighted.
2. Crossed, passed over.
3. Translated. E. अव and तॄ with क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतीर्ण [avatīrṇa], p. p.

Descended, alighted, come down; शैलराजावतीर्णां जह्नोः कन्याम् Me.52; जलनिधिमनुरूपं जह्नुकन्या- वतीर्णा R.6.85; संसारपथमवतीर्णानाम् K.175 who have entered upon mundane life.

Bathed in; उदधिमिवाव- तीर्णः K.158; come to, entered into.

Appeared as an incarnation; तदर्थमवतीर्णो$सौ मन्नियोगाच्चतुर्भुजः Mb.; Pt.1.

Crossed, passed over; अपि नामावतीर्णो$सि बाणगोचरम् Māl.1 crossed the path, gone within the range, of arrows; दर्शनपथमवतीर्णः Ś.3.

Fallen (as the night); अवतीर्णायां तस्यां यामिन्याम् K.269; भरेणावतीर्णायां रजन्याम् K.368.

Translated. -र्णम् (= अवतारः) Manifestation; cf. पद्मावतीर्णपूर्णा Svapna.1.1. -Comp. -ऋण a. absolved from debt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवतीर्ण/ अव-तीर्ण mfn. alighted , descended

अवतीर्ण/ अव-तीर्ण mfn. got over (a disease) Katha1s.

अवतीर्ण/ अव-तीर्ण mfn. translated L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Avatīrṇa : nt.: Name of a tīrtha.


A. Location: Situated near the confluence of the river Sarasvatī and the river Aruṇā 3. 81. 133, (131).


B. Origin: It was created in the bygone days by Darbhin for he was compassionate to the Brāhmaṇas (viprāṇām anukampārthaṁ darbhiṇā nirmitaṁ purā) 3. 81. 133; while creating it Darbhin had brought together waters of the four oceans (samudrāś cāpi catvāraḥ samānītāś ca darbhiṇā) 3. 81. 136.


C. Importance: Even if one has not performed the sacred rites nor recited the mantras, if he bathes in this tīrtha he is as good as one who has observed the vows-this is declared in an ancient text (?) (dṛṣṭam etat purātane) 3. 81. 135; one who bathes in the tīrtha does not meet with adversity (na durgatim avāpnuyāt) und he obtains the fruit of donating four thousand cows 3. 81. 136.


_______________________________
*2nd word in left half of page p290_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Avatīrṇa : nt.: Name of a tīrtha.


A. Location: Situated near the confluence of the river Sarasvatī and the river Aruṇā 3. 81. 133, (131).


B. Origin: It was created in the bygone days by Darbhin for he was compassionate to the Brāhmaṇas (viprāṇām anukampārthaṁ darbhiṇā nirmitaṁ purā) 3. 81. 133; while creating it Darbhin had brought together waters of the four oceans (samudrāś cāpi catvāraḥ samānītāś ca darbhiṇā) 3. 81. 136.


C. Importance: Even if one has not performed the sacred rites nor recited the mantras, if he bathes in this tīrtha he is as good as one who has observed the vows-this is declared in an ancient text (?) (dṛṣṭam etat purātane) 3. 81. 135; one who bathes in the tīrtha does not meet with adversity (na durgatim avāpnuyāt) und he obtains the fruit of donating four thousand cows 3. 81. 136.


_______________________________
*2nd word in left half of page p290_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अवतीर्ण&oldid=488973" इत्यस्माद् प्रतिप्राप्तम्