अवदान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवदानम्, क्ली, (अव + दो + ल्युट् ।) वृत्तं कर्म्म । प्रशस्तमथच निर्व्यूढं कर्म्म । ये कर्म्मे प्रवृत्तिते सकले प्रशंसा करे सेइ समाप्तकर्म्म इति भाषा । तत्पर्य्यायः । अपदानं २ । इत्यमरः तट्टीका च । खण्डनं । इति मेदिनी ॥ (“विश्वावसुप्राग्रहरैः प्रवीणैः सङ्गीयमानत्रिपुरावदानः” । इति कुमारसम्भवे ।) वीरणमूलमिति स्वामी ॥ (पराक्रमः । वीर्य्यं । यथा, -- “नैरृतघ्नमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात्” । इति रघुवंशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवदान नपुं।

प्रशस्तकर्मः

समानार्थक:अवदान,कर्मवृत्त

3।2।3।2।1

शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः। अवदानं कर्म वृत्तं काम्यदानं प्रवारणम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवदान¦ न॰ अव + दो--ल्युट्।

१ खण्डने,

२ पराक्रमे

३ अति-क्रमे

४ शुद्धिकरणे, च अवद्यति रोगमनेन करणे ल्युट्।

५ वीरणमूले न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवदान¦ n. (-नं)
1. Approved occupation.
2. An act accomplished.
3. Achievement, a great or glorious act.
4. Breaking, dividing.
5. The root of a fragrant grass; see अवदाह। An oblation. E. अव, दै to cleanse, to purify, or दा to give, and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवदानम् [avadānam], 1 A pure or approved occupation.

An accomplished act.

A valorous or glorious act, prowess, heroic act, heroism, glorious achievement; संगीयमानत्रिपुरावदानः Ku.7.48; Śi.7.2,18.16; प्रापदस्त्रमवदान- तोषितात् R.11.21; Ki.17.16; तत्त्वत्पूर्वावदानेभ्यो न रोचते Dk.52; Ki.3.43,13.32.

Object of a legend.

Objection; जुहुयान्मूलमन्त्रेण षोडशर्चावदानतः Bhāg.11.27.41 Sacrificial object for an oblation.

अवदानम् [avadānam], [अव-दो-ल्युट्]

Cutting or dividing into pieces.

A part, portion; हृदयाद्यवदानानाम् Ś. B.

Transgression.

The root of a plant (वीरण); see अवदान also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवदान/ अव-दान n. a great or glorious act , achievement (object of a legend Buddh. ) S3ak. Ragh. xi , 21 Kum. vii , 48. (For 2. अव-दानSee. अवदो.)

अवदान/ अव-दान n. cutting or dividing into pieces S3Br. etc.

अवदान/ अव-दान n. a part , portion S3Br. Ka1tyS3r.

अवदान/ अव-दान n. = अव-दाह(See. s.v. अव-दह्) L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवदान न.
(अव + दो + ल्युट्), द्रव्य को काटने का कृत्य, विशेषतः पुरोडाश को, और इस प्रकार काटा हुआ (अवखण्डित) अंश भी, का.श्रौ.सू. 1.9.6; काटे गये अंश का आकार अँगूठे की प्रथम जोड़ (अङ्गुष्ठ-पर्व) के आकार का होता है, आप.श्रौ.सू. 2.18.9; पुरोडाश के बीच के हिस्से में तीन अंगुलियों को गोदकर अवदान लिया जाता है किन्तु केवल मांसल भाग का प्रयोग करते हुए न कि नख से, 2.18.1०; ‘अवदान’ पशु में पशु के हृदय, जिह्वा एवं अंगों में से काटे गये अंशों से युक्त होता है (अर्थात् अवदान में पशु के विभिन्न अंगों को काटा जाता है) [‘अनवदानीय’ वे अंश हैं जिनको काटा नहीं जाता है, बौ.श्रौ.सू. 11.5; तु. चतुरवत्त, पञ्चावत्त एवं षडवत्त; ‘औपभृत’ एवं ‘जौहव’ भी देखें]; (निरवदान) आहुति के लिए ‘इडा’ को अंशों में काटना, आप.श्रौ.सू. 12.25.8; [सममवदा-दो द्रव्यों में से स्वतः = अपने आप काटना, आप.श्रौ.सू. 2.2०.3; अध्यवदानीय, जिसे काटना है, बौ.श्रौ.सू. 1०.59]। 1. (गृह्यसूत्र में) यज्ञीय भोजन के (अवत्त) काटे गये अंश, करछुल (स्रुक्) से गृहीत (लिए गए), इन पर आज्य को उडे़लते = छिड़कते हैं और अन्ततः आहुति दे दी जाती है, गौ.गृ.सू. 1.8.7 अथवा लोई को दो भागों में काटना, आप.श्रौ.सू. 7.4.8। 2. गाय के अंगों के काटे हुए भाग को पकाया जाता है और पकाये गये भोजन के गदले के साथ मिश्रित कर दिया जाता है, इसके बाद इसे अगिन्, रुद्र, शर्व, पशुपति, उग्र, भव, महादेव एवं ईशान को अर्पित कर दिया जाता है, पा.गृ.सू. (शूलगव); वपा = चर्बी, पा.गृ.सू. 3.11.6-7 (पशुयज्ञ)।

"https://sa.wiktionary.org/w/index.php?title=अवदान&oldid=488980" इत्यस्माद् प्रतिप्राप्तम्