अवद्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवद्यम्, त्रि, (न वदति परं गुणं, अवद्यावमाधमार्व्व- रेफाः कुत्सिते इति वदेर्नञि कर्त्तरि यत् ।) अधमं । कुत्सितं । गर्हितं । निकृष्टं । इत्यमरः ॥

अवद्यम्, क्ली, अनिष्टं । इति वोपदेवः ॥ पापं । इति पाणिनिः ॥ (“उदवहदनवद्यां तामवद्यादपेतः” । इति रघुवंशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवद्य वि।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।1।54।2।3

निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः। कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवद्य¦ त्रि॰ वद--यत् न॰ त॰।

१ अघमे,

२ पापिनि,

३ निन्द्ये,

४ दोषे

५ कथनायोग्ये च।
“निरवद्यविद्योद्द्योतेन द्योतितः” दायभा॰।
“ऋष्यमूकेऽनवद्योऽस्तिं” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवद्य¦ mfn. (-द्यः-द्या-द्यं)
1. Low, inferior.
2. Disagreeable, disliked. n. (-द्यं) Sin, vice. E. अ neg. वद to speak, and यत् affix of the part. future; not to be spoken.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवद्य [avadya], a.

Fit to be condemned, censurable, not to be praised; न चापि काव्यं नवमित्यवद्यम् M.1.2; किमवद्यः करिकुम्भजो मणिः Śi.16.45.

Defective, faulty, blamable, disagreeable, disliked; उदवहदनवद्या तामवद्यादपेतः R.7.7; see अनवद्य also.

Unfit to be told.

Low, inferior.

Sinful.

द्यम् A fault, defect, imperfection; किं न वोचस्यसद्वृत्ते आत्मावद्यं वदाशु मे Bhāg.9.14.12.

Sin, vice; साक्षात्कृतं नेमुरवद्यमृग्यतः Bhāg.1.22.2.

Blame, censure, reproach; उदवहदनवद्यां तामवद्यादपेतः R.7.7.

Shame. -Comp. -गोहन a. concealing or keeping off want; समाने अहन् त्रिरवद्यगोहना Rv.1.33. 3. -भीः f. fear of vices or sin; अवद्यभिया बहवः पृणन्ति Rv.1.17.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवद्य/ अ-वद्य mfn. ( Pa1n2. 3-1 , 101 ) " not to be praised " , blamable , low , inferior RV. iv , 18 , 5 and vi , 15 , 12 BhP.

अवद्य/ अ-वद्य mfn. disagreeable L.

अवद्य/ अ-वद्य n. anything blamable , want , imperfection , vice RV. etc.

अवद्य/ अ-वद्य n. blame , censure ib.

अवद्य/ अ-वद्य n. shame , disgrace RV. AV.

"https://sa.wiktionary.org/w/index.php?title=अवद्य&oldid=488988" इत्यस्माद् प्रतिप्राप्तम्