अवध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवध [avadha], a. Ved. Inviolable, invulnerable. हुवे स्वर्वदवधं नमस्वत् Rv.1.185.3. -धः Exemption from death; यज्ञो$स्य सूत्यै सर्वस्य तस्माद्यज्ञे वधो$वधः Ms.5.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवध/ अ-वध mfn. ( वध्) , not hurting , innoxious , beneficent([ Gmn. ; " indestructible " , NBD. ]) RV. i , 185 , 3

अवध/ अ-वध m. the not striking or hurting Gaut.

अवध/ अ-वध m. absence of murder Mn. v , 39.

"https://sa.wiktionary.org/w/index.php?title=अवध&oldid=488989" इत्यस्माद् प्रतिप्राप्तम्