अवधारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधारणम्, क्ली, (अव + धृ + णिच् + ल्युट् ।) निश्च- यः । यथा । “हि हेताववधारणे” । इत्यमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधारण¦ न॰ अव + धृ--णिच्--ल्युट्।

१ इयत्तापरिच्छेदे,अयमित्थमेवेति विषयपरिच्छेदके

२ निश्चये च। संख्यादिना

३ इयत्ताकरणे
“यावदवधारणे” पा॰।

४ अन्यतोव्यावर्त्तने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधारण¦ n. (-णं)
1. Determining, certainty, ascertainment.
2. Emphasis. E. अव before धृ to hold ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधारण [avadhāraṇa], a. Restrictive, limiting.

णम्, णा Ascertainment, determination; मान˚ Dk.161.

Affirmation, emphasis.

Limitation (of the sense of words); यावदवधारणे, एवावधारणे; मात्रं कात्स्न्र्येवधारणे Ak.; तुरत्राव- धारणार्थः

Restriction to a certain instance or instances to the exclusion of all others.

Taking up, expressing, reciting (a name); न त्वां देवीमहं मन्ये राज्ञः संज्ञाव- धारणात् Rām.5.33.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधारण/ अव-धारण n. ascertainment affirmation , emphasis

अवधारण/ अव-धारण n. stating or holding with positiveness or assurance

अवधारण/ अव-धारण n. accurate determination , limitation (of the sense of words) , restriction to a certain instance or instances with exclusion of any other VPra1t. Pa1n2. 2-i , 8 , viii , 1 , 62 , etc.

अवधारण/ अव-धारण mfn. restrictive L.

"https://sa.wiktionary.org/w/index.php?title=अवधारण&oldid=488993" इत्यस्माद् प्रतिप्राप्तम्