अवधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधिः, पुं, (अव + धा + कि ।) अवधानं । सीमा । कालः । (“अथ चेदवधिः प्रतीक्ष्यते” इति भा- रविः ।) विलं । इति विश्वमेदिन्यौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधि पुं।

परिच्छेदः

समानार्थक:अवधि

3।3।99।2।1

मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने। विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

अवधि पुं।

बिलम्

समानार्थक:कुहर,सुषिर,विवर,बिल,छिद्र,निर्व्यथन,रोक,रन्ध्र,श्वभ्र,वपा,शुषि,अवधि,दर,अन्तर

3।3।99।2।1

मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने। विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः॥

 : भूमौ_वर्तमानं_रन्ध्रम्, कृत्रिमगृहाकारगिरिविवरम्, गिरिबिलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधि¦ पु॰ अव + धा--कि।

१ सीमायां,

२ काले
“सर्वे निदा-घाबधिना विमृष्टाः” रघुः।
“निदाघावधिना निदाघ-ककालेन” मल्लि॰।

३ चिताभिनिवेशे च। अपादानेकि।

४ अपादाने।
“मेषान्तरेक्रियापेक्षमवधित्वं पृथक्तयोः” भर्त्तृ॰ आधारे कि।

५ विले गर्त्ते। सीमाच द्विविधा पूर्ब्बा परा च तत्र
“प्रवाहमवधिं कृत्वा[Page0427-b+ 38] यावड्वस्तवतुष्टयमित्यादौ” पूर्व्वा
“सञ्चारोरतिमन्दिरा-वधीत्यादौ परा” प्रकारान्तरेण सा त्रिविधा कालकृतादेशकृता बुद्धिकल्पिता च। पूर्ब्बोक्ते दैशिकी। ग्रासा-वधि विमीक्षान्तमित्यादौ” पूर्व्वा
“ग्रासकालं समा-रभ्य जपेन्मोक्षावधि प्रिये” इत्यादौ परा कालिकी
“सखी-कर्ण्णावधि व्याहतमित्यादौ बुद्धिकल्पिता”। अवधित्वञ्चस्वाभिधेयापेक्षया विभागाश्रयत्वम्। तच्च पञ्चम्याऽपिबोध्यते नद्यावनमित्यादौ वनस्य नद्यपेक्षविभागाश्रयत्वात्तथात्वम्। एवं मासात् पूर्व्वं घट इत्यादौ मासतो-विभागाश्रयत्वात् घटादेस्तवधिकत्वम् तत्र अयमस्मात्पूर्ब्बकालवर्त्ती इत्यादौ कालिकम् अयमस्मात् पर्व्वदेश-वर्त्तीत्यादौ दैशिकं
“माथुराः पाटलिपुत्रेभ्य आद्यतराइत्यादौ बुद्धिकल्पितम्।
“स्वाभिधेयापेक्षोऽवधिनियमोव्यव-स्थेति सि॰ कौ॰
“सञ्चारोरतिमन्दिरावधि सखीकर्ण्णावधिव्याहृतं हास्यञ्चाधरपल्लवावधि महामानोऽपि मौनावधि। चेतः कान्तसमीहितावधि पदन्यासावधि प्रेक्षितंसर्व्वंसावधिनावधिर्मृगदृशां प्रेम्णः परं केवलमित्यादौ” दैशिकं बुद्धि-कल्पिञ्चावधित्वम्
“स्मरशापावधिदां सरस्वतीम्” कुमा॰इत्यत्र कालिकं
“जनपदतदवध्योः” पा॰ इत्यत्र दैशिकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधि¦ m. (-धिः)
1. Limit, division
2. Period. time.
3. A hole, a pit.
4. Agreement, engagement.
5. Conclusion, termination.
6. Attention, application.
7. Care. E. अव, धा to have, कि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधिः [avadhiḥ], [अव-धा-कि]

Application, attention.

Boundary, limit exclusive or inclusive, (in time or space); conclusion, determination; एकैकस्य जगत्त्रयप्रमथनत्राणाव- धिर्योग्यता Mv.1.46; रवितेजसामवधिनाधिवेष्टितम् Ki.12.22.

Furthest limit; दृष्ट आह्लादनीयानामवधिः K.124; स्मरशापाव- धिदां सरस्वतीम् Ku.4.43; conclusion; oft. at the end of comp., in the sense of 'ending with', 'as far as', 'till'; एष ते जीवितावधिः प्रवादः U.1. तत्प्रत्यागमनकालावधयो$पि तावत् ध्रियन्तां प्राणाः K.171; व्याडी रक्षतु मे देहं ततः प्रत्यागमावधि Ks.4.1; स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः Ak.

Period of time, time; सर्वे निदाघावधिना प्रमृष्टाः R.16.52; शेषान् मासान् विरहदिवसस्थापितस्यावधेर्वा Me.89; अपि समाप्तः वनवासस्यावधिः Mv.7,2.48; विवाहं मासावधिकमकल्पयत् Dk.54,174; K. 328; Ki.12.17; यदवधि-तदवधि from or ever since, till Bv.2.79; अथ चेदवधिः प्रतीक्ष्यते Ki.2.16.

An engage ment, appointment; रमणीयो$वधिर्विधिना विसंवादितः Ś.6.

A division, district, department; जनपदतदवध्योश्च P.IV.2.124.

A hole, pit.

Authority, standard (प्रमाण); वयं तु भरतादेशावधिं कृत्वा हरीश्वर Rām.4.18.25. ˚ता, ˚त्वम् limit, limitation. -Comp. -ज्ञानम् The faculty of perceiving ever what is not within the reach of the senses; N. of the third degree of knowledge; (मतिज्ञान, श्रुतिज्ञान, अवधिज्ञान, मनःपर्यायज्ञान, केवलज्ञान Jaina).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधि/ अव-धि m. attention L.

अवधि/ अव-धि m. a term , limit S3Br. etc.

अवधि/ अव-धि m. conclusion , termination Kum. iv , 43 Katha1s. etc.

अवधि/ अव-धि m. surrounding district , environs , neighbourhood Pa1n2. 4-2 , 124

अवधि/ अव-धि m. a hole , pit L.

अवधि/ अव-धि m. period , time L.

"https://sa.wiktionary.org/w/index.php?title=अवधि&oldid=488999" इत्यस्माद् प्रतिप्राप्तम्