अवधू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधू [avadhū], 5 U.

To shake, move, wave, cause to tremble; रेणुः पवनावधूतः R.7.43; लीलावधूतैः चामरैः Me. 37; Rs.6.15; Ki.6.3; Śi.13.36.

To shake off or out, shake, toss (lit. and fig.), remove (fig. also); overcome, get the better of; राजसत्वमवधूय मातृकम् R.11. 9; सुरवधूरवधूतभयाः शरैः 9.19 removing the fears of; अवधूय तद्वयथाम् 3.61; व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः Ki.1.42; रुषावधूय रक्षांसि Rām.

To discard, spurn, reject or treat with contempt, disregard; चण्डी मामवधूय पादपतितम् V.4.67; Ku.3.8; अवधूत- प्रणिपाताः V.3.5; अवधूतदुहितृप्रार्थनस्य Dk.13. -Caus. (-धूनयति) To shake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवधू/ अव- Ved. P. (Imper. 2. sg. -धूनुहि, 2. pl. -धूनुता)to shake off or out or down RV. x , 66 , 14 and 134 , 3 Ka1tyS3r. etc. : A1. (2. sg. -धूनुषे; impf. 2. sg. -धूनुथास्; aor. -अधूषत; perf. Pot. -दुधुवीत; p. -धून्वान)to shake off (as enemies or evil spirits or anything disagreeable) , frighten away RV. AV. S3Br. : Caus. ( Pot. -धूनयेत्)to shake Mn. iii , 229.

"https://sa.wiktionary.org/w/index.php?title=अवधू&oldid=489004" इत्यस्माद् प्रतिप्राप्तम्