अवध्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवध्य [avadhya], a. Not to be killed, inviolable, sacred; यावानवध्यस्य वधे Ms.9.249. ˚ता, ˚भाव, ˚त्वम् exemption from death, inviolability; वधार्हाणामवध्यताम् R.17.19; सदैवावध्यभावेन यथार्थस्य हि वाचकः H.3.15; R.1.43.

अवध्य [avadhya], See under अवध.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवध्य/ अ-वध्य mfn. not to be killed , inviolable VS. viii , 46 Mn. ix , 249 , etc.

अवध्य/ अ-वध्य See. अ-वध.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Pratardana god. Br. II. ३६. ३०.

"https://sa.wiktionary.org/w/index.php?title=अवध्य&oldid=489011" इत्यस्माद् प्रतिप्राप्तम्