सामग्री पर जाएँ

अवध्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव(ब)ध्र¦ त्रि॰ अव + धृ--मूलविभु॰ क बध--रक् न॰ त॰ वा। अहिंसके।
“अव(ब)ध्र--ज्योतिरदितेरृतावृधः” ऋ॰

७ ,

८२ ,

१० ,
“अव(ब)ध्रमहिंसकम्” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवध्र/ अ-वध्र mfn. innoxious , beneficent RV. vii , 82 10.

अवध्र/ अ-वध्र See. अ-वध.

"https://sa.wiktionary.org/w/index.php?title=अवध्र&oldid=210052" इत्यस्माद् प्रतिप्राप्तम्