अवनत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनतम्, त्रि, (अव + नम् + क्त ।) नम्रं । नतभागः । नोया इति भाषा । तत्पर्य्यायः । अवाग्रं २ आ- नतं ३ नतं ४ । इत्यमरः तट्टीका च ॥ (अधो- भूतः । “लिखन्नास्ते भूमिं वहिरवनतः प्राण- दयितः” । इति अमरुशतके ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनत वि।

अधोमुखः

समानार्थक:अवाञ्च्,अधोमुख,अवाग्र,अवनत,आनत

3।1।70।2।6

उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने। न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनत¦ त्रि॰ अव + नम--क्त।

१ अधोभूते

२ आनते च।
“अवनतशितिकण्ठकण्ठलक्ष्मीम्” माघः।
“चतुरर्थ्यां कृशा-श्वा॰ छण् आवनतीयः, अवनतसन्निकृष्टदेशादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनत¦ mfn. (-तः-ता-तं) Bending, stooping, bowed. E. अव down, नम to bow, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनत [avanata], p. p. Bent down, hung down, downcast; विनय˚, प्रश्रय˚, लज्जा˚, ˚उत्तरकायम् R.9.6; फलपुष्पैरवनतान् Rām. cf. also लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितः Amaru 7.

Verging in the west, setting; रजनिरवनतेन्दुर्लज्जयाधो- मुखी च Śi.1.91.

Bending, stooping, deepened, not projecting.

Humble. -Comp. -अङ्ग a. with stooping; limbs; अद्य प्रभृत्यवनताङ्गि तवास्मि दासः Ku.5.86.-काय a. bending the body, crouching down; ˚उत्तरकाय R.9.6. -मुख a. with down-cast countenance. -शीर्षन्a. bowing the head.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनत/ अव-नत mfn. bowed , bent down MBh. etc.

अवनत/ अव-नत mfn. bending , stooping , deepened , not projecting R. vi , 23 , 12 , etc.

"https://sa.wiktionary.org/w/index.php?title=अवनत&oldid=489016" इत्यस्माद् प्रतिप्राप्तम्