सामग्री पर जाएँ

अवनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनम्, क्ली, (अव + ल्युट् ।) प्रीणनं । इत्यमरः ॥ रक्षणं । इति हेमचन्द्रः ॥ गमनं । स्पहा । तर्पणं । शोभनं । श्रवणं । प्राप्तिः । आलिङ्गनं । याचनं । प्रवेशनं । सत्ता । वृद्धिः । ग्रहणं । बधः । शक्तिः । अवगमनं । कामः । करणं । एते अव- धात्वर्थाः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनम् [avanam], [अव्-ल्युट्]

Protection, defence; भुजो$नवने P.I.3.66. Nalod.1.4.

Gratifying, pleasing.

Wish, desire.

Delight, satisfaction.

Hurry, speed. cf. अवनं खण्डने त्राणे गतौ तृप्ते च याचने । श्रवणे च क्रियायां च अवाप्तिप्रीतिदीप्तिषु । Nm.

अवनम् [avanam], 1 P.

To bow down, to bend down, stoop; अवनम्य वक्षसि Śi.9.74

To bend oneself, hang down; त्वय्यादातुं जलमवनते Me.48. See अवनत also. -Caus. (अवन- नामयति) To bend down, bend; अवनमय द्विषतां शिरांसि K.19; श्वपुच्छमवनामितम् Pt.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनम्/ अव- ( p. -नमत्; ind.p. -नम्य)to bow , make a bow to BhP. S3is3. ix , 74 Katha1s. ; ( perf. A1. 3. pl. -ननामिरे)to bow down (as the head) MBh. i , 5336 : Caus. ( ind.p. -नाम्य)to bend down MBh. iii , 10043 Hariv. 3685 ; to bend (a bow) MBh. viii , 4606.

"https://sa.wiktionary.org/w/index.php?title=अवनम्&oldid=210070" इत्यस्माद् प्रतिप्राप्तम्