अवनि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनिः, स्त्री, (अव + अनि ।) पृथिवी । इत्यमरः ॥ (“तामुन्निद्रामवनिशयनां सौधवातायनस्थः” । इति मेघदूते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनि स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।2।6

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनि(नी)¦ स्त्री अव--अनि। भूमौ।
“सुसाधितायामवनौ” इति सू॰ सि॰। वा ङीप् अवनीत्यपि।
“दींनदयालुतया-ऽधनिपाल”
“सुसमृद्धवनी वृथाऽवनी सुवनी संप्रवदत्-पिकापि का इति च नैष॰। करणे अनि।

२ अङ्गुलीषुव॰ ब॰ निरु॰। अव प्रीणने कर्त्तरि अनि।

३ नद्यांनिरु॰
“सं यं स्तुभोऽवनयः न यन्ति समुद्रं स्रवतोरोध-चक्रा” ऋ॰

१ ,

१९

० ,

७ । दीर्घान्तः

४ त्रायमाणलतायांराजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनि¦ f. (-निः) The earth. E. अव to preserve, अनि Una4di affix; it is also written अवनी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनिः [avaniḥ] नी [nī], नी f. [अव्-अनि Uṇ.2.11]

The earth; often used at the end of comp. meaning 'ground', 'place'; काननावनौ Dk.7,13; लीलावनौ place of recreation 25.

A finger (Nir.)

A river; सं यं स्तुभो$- वनयो न यन्ति Rv.1.19.

Course, bed of a river, अवनिंगत a. fallen prostrate on the gound. -Comp. -ईशः, -ईश्वरः, -नाथः, -पतिः, -पालः lord of the earth, king; पतिरवनिपतीनां तैश्चकाशे चतुर्भिः R.1.86;11.93. सहैवाव- निपालसंघैः Bg.11.26. -चरः a. roving over the earth, vagabond. -जः The planet Mars. -तल the surface of the earth. -ध्रः a mountain स्फुटमेव समस्तमापदा तदिदानीम- वनीध्रमूर्धसु Śi.16.78. -भृत् A mountain, a king. -मण्डलम् the globe. रुहः, -ट् a tree. -सारा The plantain tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनि f. course , bed of a river RV.

अवनि f. stream , river RV. , the earth Naigh. R. Pan5cat. etc.

अवनि f. the soil , ground Megh.

अवनि f. any place on the ground Su1ryas.

अवनि f. pl. the fingers Naigh.

"https://sa.wiktionary.org/w/index.php?title=अवनि&oldid=489026" इत्यस्माद् प्रतिप्राप्तम्