अवनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनी, स्त्री, (अव + अनि + ङीप् ।) पृथ्वी । इति भरतः ॥ त्रायमाणा लता । इति राजनिर्घण्टः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनी¦ f. (-नी) The earth: see अवनि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनी [avanī], 1 P.

To lead or bring down, to push into; अश्वानपो$वनीयमानान् Kāty.

To cause to descend or flow.

To lead away.

To pour down or over.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवनी f. the plant Ficus Heterophylla L.

अवनी f. N. of a river Hariv. (See. अवनि.)

अवनी f. the earth R. Pan5cat.

अवनी/ अव- ( fut. 2. sg. -नेष्यसि)to lead or bring down into (water) S3Br. ; to put into( loc. ) Gobh. ; -नयति, Ved. to pour down or over AV. VS. etc.

"https://sa.wiktionary.org/w/index.php?title=अवनी&oldid=489030" इत्यस्माद् प्रतिप्राप्तम्