अवन्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवन्तिः, पुं, (अव + झिच् ।) अवन्तीदेशः । इति हेमचन्द्रः ॥ नदीविशेषः । इत्युणादिकोषः ॥ यथा, “प्राग्ज्योतिषाः कामरूपा मालवाः स्युरवन्तयः” । इति हेमचन्द्रः ॥ अपि च । “अनूपास्तुण्डिकेराश्च वीतिहोत्रा अवन्तयः । एते जनपदाः ख्याता विन्ध्यपृष्ठनिवासिनः” ॥ इति मत्स्यपुराणे ९५ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवन्ति¦ पु॰ अव--झि। मालवदेशे। स च वृ॰ स॰कर्म्मचक्रविभागे
“अथ दक्षिणेन लङ्केत्युपक्रम्य
“आक-[Page0429-b+ 38] रवणावन्तिकदशपुरनोनर्द्दा” इति उक्तः दक्षिणदेशस्थः। तत्र शिप्रा नदी महाकालनामा शिवमूर्त्तिविशेषः उज्ज-यिनी राजधानी। तत्पुरीपरत्वे स्त्री वा ङीप्।
“अवन्तिनाथोऽयमुदग्रबाहुरित्युपक्रम्य
“असौ महा-कालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः”।
“अनेन यूना सह पार्थिवेन शिप्रातरङ्गानिलकम्पि-तासु विहर्त्तुम्? च रघौ तथावर्ण्णितम्। ज्योतिर्वि॰विक्रमनृपवर्ण्णने
“यद्राजधान्युज्जयिनी महापुरीसदा महाकालमहेशयोगिनी। समाश्रिता प्राण्य-पवर्गदायिनी श्रीविक्रमार्कोऽवनिपो जयत्यपि” तस्मिन्सदा विक्रममेदिनीशे विराजमाने शमवन्तिकायाम्। सर्व्वप्रजामण्डलसौख्यसम्प्रद्बभूव सर्व्वत्र च वेदकर्म”। तथाच अवन्ती उज्जयिनी च नामान्तरं यथोक्तं सि॰ शि॰।
“यथोज्जयिन्याः कुचतुर्थभागे प्राच्यां दिशि स्याद्यमकोटिरेव। ततश्च पश्चान्न भवेदवन्ती लङ्कैव तस्याः ककुभिप्रतीच्याम्”। इयञ्च लङ्कास्थानात् मूवृत्तषोडशांशे मेरुपर्य्यन्तगतरेखायां समसूत्रस्थाने स्थिता यथोक्तं तत्रैव।
“निरक्षदेशात् क्षितिषोडशांशे भवेदवन्ती गणितेनयस्मात्। तदन्तरं षोडशसंगुणं स्याद्भूमानमस्मात्बहु किं तदुक्त्या”। इंलण्डीयमानचित्रवेदिनस्तु समसूत्रस्थानात् किञ्चिदन्तरपश्चिमस्थेति वर्ण्णयन्ति। इयञ्च मोक्षपुरी
“अयोध्या मथुरा माया काशी काञ्चीअवन्तिका। पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः”। पुरा॰। भा॰ उ॰ प॰ जम्बुखण्डविभागे जनपदगणनायाम्
“कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः” इति उक्तेरस्य जन-पदवाचितया इदन्तत्वाच्च ततो भवादौ ञ्य। आवन्त्यःतद्भवादौ त्रि॰। बहुषु च तद्राजनि ञ्यस्य लुक्। अवन्तयः तद्देशवासिषु ब॰ व॰। तद्देशनृपे च। स्वार्थोकन्अवन्तीनगर्य्याम्
“काशीकाञ्ची अवन्तिका” पुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवन्ति¦ m. (-न्तिः)
1. The name of a city, the modern Oujein.
2. The name of a river. E. अव to preserve, Una4di affix झिच्; the derivative is irregular. Avanti, is one of the seven sacred cities of the Hindus, to die at which secures eternal happiness: the word is also written अवन्ती and अवन्तिका।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवन्तिः [avantiḥ] न्ती [ntī], न्ती f. [अव्-बाहु˚ झिच् Uṇ.3.5.]

N. of a city, the modern उज्जयिनी, one of the seven sacred cities of the Hindus, to die at which is said to secure eternal happiness; cf. अयोध्या मथुरा माया काशी काञ्चिरव- न्तिका । पुरी द्वारावती चैव सप्तैता मौक्षदायिकाः ॥ The women of Avanti are said to be very skilful in all erotic arts; cf. आवन्त्य एव निपुणाः सुदृशो रतकर्मणि B. R.1.82.

N. of a river. m. (pl.) N. of a country and its inhabitants; its capital being उज्जयिनी on the river सिप्रा; and there is also the temple of महाकाल in the suburbs. [According to Hemachandra अवन्ति is synonymous with Mālava or the modern Mālavā; but the latter country covered in ancient times, as now, a wider area than Avanti, as Bāṇa applies the name to a neighbouring kingdom in the east, whose capital was Vidiśā on the Vetravatī or Betvā. In the time of the Mahābhārata Avanti appears to have extended on the south to the banks of the Narmadā and on the west probably to the banks of the Myhe or Mahī]; अवन्तिनाथो$यमुदग्रबाहुः R.6.32; असौ महाकाल- निकेतनस्य वसन्नदूरे किल चन्द्रमौलेः 6.34,35; प्राप्यावन्तीनुदयन- कथाकोविदग्रामवृद्धान् Me.3; अवन्तीषूज्जयिनी नाम नगरी K.52.-Comp. -पुरम् the city of Avanti उज्जयिनी. -ब्रह्मः [अवन्तिषु ब्रह्मा अच् समासान्तः ब्रह्मणोजानपदाख्यायाम् P.V. 4.14] a Brāhmaṇa residing in Avanti. -भूपालः Bhoja, the king of Avanti. -सोमः [अवन्तिषु सोम इव] sour gruel (prepared from the fermentation of ricewater (काञ्जिकम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवन्ति m. pl. N. of a country and its in habitants MBh. vi , 350 VarBr2S. etc.

अवन्ति m. N. of a river.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I) (च्)--a kingdom: Here there was a ब्राह्मण miser who lost all his wealth and the love of his kith and kin, and who became ultimately an ascetic. Though ill- treated by the public as a thief, he never took notice of it, and ever meditating on Hari, attained release. फलकम्:F1:  भा. XI. २३. 6-६२.फलकम्:/F The dvijas of, became व्रात्यस् after Puramjaya's days. फलकम्:F2:  Ib. XII. 1. ३८.फलकम्:/F The people of, were enlisted by जरासन्ध against the Yadus. फलकम्:F3:  Ib. X. [५० (V) 3]; XI. २३. 6.फलकम्:/F Here is महाकालवन where Rudra vanquished An- dhaka who sought to abduct पार्वती; फलकम्:F4:  M. १७९. 5.फलकम्:/F ruled by शूद्रस् and आभीरस्. फलकम्:F5:  Vi. IV. २४. ६८; भा. XII. 1. ३८.फलकम्:/F
(II)--a R. from the पारियात्र, of the भारत- वर्ष. Br. II. १६. २९; वा. ४५. ९८; M. ११४. २४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Avanti, Āvantya : m. (pl.): Name of a country; the people called Āvantya; warriors from Avanti (Āvantyas) often mentioned with Dākṣiṇātyas.


A. Location: Listed by Saṁjaya among the Janapadas of the Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37, 5; (kuntayo 'vantayaś caiva) 6. 10. 41; in the west (avantiṣu pratīcyāṁ vai…diśi) 3. 87. 1.


B. Description: Warriors of the Avanti country were said to possess great lustre (etad ālokyate sainyam āvantyānāṁ mahāprabham) 7. 88. 30.


C. Epic events:

(1) Dhaumya informed Yudhiṣṭhira about the sanctifying and holy places in the Avanti country in the west (yāni tatra pavitrāṇi puṇyāny āyatanāni ca) 3. 87. 1;

(2) On the eighth day of the war Bhīṣma, accompanied by the warriors from Mālava, Avanti, and from the south, led the Kaurava army (mālavair dākṣiṇātyaiś ca āvantyaiś ca samanvitaḥ/agrataḥ sarva sainyānāṁ bhīṣmaḥ…yayau//) 6. 83. 6;

(3) On the fourteenth day of the war the army of the Āvantyas, followed immediately by the one from the south, stood close to Droṇa (sainyam āvantyānāṁ…/asyānantaratas tv etad dākṣiṇātyam) 7. 88. 30;

(4) Āvantyas mentioned by Arjuna among those at whose fall Duryodhana did not stop fighting (āvantyeṣu ca vareṣu (hateṣu) naivāśāmyata vaiśasam) 9. 23. 26;

(5) While recounting Kṛṣṇa's exploits to Saṁjaya, Dhṛtarāṣṭra mentioned the defeat of the Āvantyas and southerners at Kṛṣṇa's hands (āvantyān dākṣiṇātyāṁś ca…jitavān puṇḍarīkākṣaḥ) 7. 10. 16, 18.


_______________________________
*1st word in left half of page p621_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Avanti, Āvantya : m. (pl.): Name of a country; the people called Āvantya; warriors from Avanti (Āvantyas) often mentioned with Dākṣiṇātyas.


A. Location: Listed by Saṁjaya among the Janapadas of the Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37, 5; (kuntayo 'vantayaś caiva) 6. 10. 41; in the west (avantiṣu pratīcyāṁ vai…diśi) 3. 87. 1.


B. Description: Warriors of the Avanti country were said to possess great lustre (etad ālokyate sainyam āvantyānāṁ mahāprabham) 7. 88. 30.


C. Epic events:

(1) Dhaumya informed Yudhiṣṭhira about the sanctifying and holy places in the Avanti country in the west (yāni tatra pavitrāṇi puṇyāny āyatanāni ca) 3. 87. 1;

(2) On the eighth day of the war Bhīṣma, accompanied by the warriors from Mālava, Avanti, and from the south, led the Kaurava army (mālavair dākṣiṇātyaiś ca āvantyaiś ca samanvitaḥ/agrataḥ sarva sainyānāṁ bhīṣmaḥ…yayau//) 6. 83. 6;

(3) On the fourteenth day of the war the army of the Āvantyas, followed immediately by the one from the south, stood close to Droṇa (sainyam āvantyānāṁ…/asyānantaratas tv etad dākṣiṇātyam) 7. 88. 30;

(4) Āvantyas mentioned by Arjuna among those at whose fall Duryodhana did not stop fighting (āvantyeṣu ca vareṣu (hateṣu) naivāśāmyata vaiśasam) 9. 23. 26;

(5) While recounting Kṛṣṇa's exploits to Saṁjaya, Dhṛtarāṣṭra mentioned the defeat of the Āvantyas and southerners at Kṛṣṇa's hands (āvantyān dākṣiṇātyāṁś ca…jitavān puṇḍarīkākṣaḥ) 7. 10. 16, 18.


_______________________________
*1st word in left half of page p621_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अवन्ति&oldid=489034" इत्यस्माद् प्रतिप्राप्तम्