अवन्तिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवन्तिः, पुं, (अव + झिच् ।) अवन्तीदेशः । इति हेमचन्द्रः ॥ नदीविशेषः । इत्युणादिकोषः ॥ यथा, “प्राग्ज्योतिषाः कामरूपा मालवाः स्युरवन्तयः” । इति हेमचन्द्रः ॥ अपि च । “अनूपास्तुण्डिकेराश्च वीतिहोत्रा अवन्तयः । एते जनपदाः ख्याता विन्ध्यपृष्ठनिवासिनः” ॥ इति मत्स्यपुराणे ९५ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवन्तिः [avantiḥ] न्ती [ntī], न्ती f. [अव्-बाहु˚ झिच् Uṇ.3.5.]

N. of a city, the modern उज्जयिनी, one of the seven sacred cities of the Hindus, to die at which is said to secure eternal happiness; cf. अयोध्या मथुरा माया काशी काञ्चिरव- न्तिका । पुरी द्वारावती चैव सप्तैता मौक्षदायिकाः ॥ The women of Avanti are said to be very skilful in all erotic arts; cf. आवन्त्य एव निपुणाः सुदृशो रतकर्मणि B. R.1.82.

N. of a river. m. (pl.) N. of a country and its inhabitants; its capital being उज्जयिनी on the river सिप्रा; and there is also the temple of महाकाल in the suburbs. [According to Hemachandra अवन्ति is synonymous with Mālava or the modern Mālavā; but the latter country covered in ancient times, as now, a wider area than Avanti, as Bāṇa applies the name to a neighbouring kingdom in the east, whose capital was Vidiśā on the Vetravatī or Betvā. In the time of the Mahābhārata Avanti appears to have extended on the south to the banks of the Narmadā and on the west probably to the banks of the Myhe or Mahī]; अवन्तिनाथो$यमुदग्रबाहुः R.6.32; असौ महाकाल- निकेतनस्य वसन्नदूरे किल चन्द्रमौलेः 6.34,35; प्राप्यावन्तीनुदयन- कथाकोविदग्रामवृद्धान् Me.3; अवन्तीषूज्जयिनी नाम नगरी K.52.-Comp. -पुरम् the city of Avanti उज्जयिनी. -ब्रह्मः [अवन्तिषु ब्रह्मा अच् समासान्तः ब्रह्मणोजानपदाख्यायाम् P.V. 4.14] a Brāhmaṇa residing in Avanti. -भूपालः Bhoja, the king of Avanti. -सोमः [अवन्तिषु सोम इव] sour gruel (prepared from the fermentation of ricewater (काञ्जिकम्).

"https://sa.wiktionary.org/w/index.php?title=अवन्तिः&oldid=210138" इत्यस्माद् प्रतिप्राप्तम्