अवन्ती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवन्ती, स्त्री, मालवदेशस्य नगरी । उजैन इति ख्याता । तत्पर्य्यायः । उज्जयिनी २ विशाला ३ पुष्ककरण्डिनी ४ । इति हेमचन्द्रः ॥ यथा, -- “ताम्रपर्णीं समासाद्य शैलार्द्धशिखरोर्द्ध्वतः । अवन्तीसंज्ञको देशः कालिका तत्र तिष्ठति” ॥ इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥ अन्यच्च । “उत्पन्नोर्कः कलिङ्गे तु यमुनायाञ्च चन्द्रमाः । अवन्त्याञ्च कुजो जातो मागधे च हिमांशुजः” ॥ इति संस्कारतत्त्वधृतमत्स्यपुराणं ॥ अन्यत् पूर्ब्ब- लिखितं ॥ (“प्राप्यावन्तीमुदयनकथाकोविदग्राम- वृद्धान् ।” इति मेघदूते ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवन्ती¦ f. (-न्ती) A city: see अवन्ति।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवन्ती f. ( Pa1n2. 4-1 , 65 Sch. )Oujein , N. etc.

अवन्ती f. the queen , of Oujein Pa1n2. iv , 1 , 176 Sch. (See. आवन्त्य)

अवन्ती f. (= अवन्ति)N. of of river.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Arjuna (कार्तवीर्य). M. ४३. ४६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Avantī : f.: Name of a city.

Nala showed Damayantī the paths which, after crossing Avantī and Ṛkṣavant mountain, led to the Dakṣiṇāpatha (ete gacchanti bahavaḥ panthāno dakṣiṇāpatham/ avantīm ṛkṣavantaṁ ca samatikramya parvatam//) 3. 58. 20. [ Avanti, name of a Janapada, Section I. 6]


_______________________________
*2nd word in right half of page p510_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Avantī : f.: Name of a city.

Nala showed Damayantī the paths which, after crossing Avantī and Ṛkṣavant mountain, led to the Dakṣiṇāpatha (ete gacchanti bahavaḥ panthāno dakṣiṇāpatham/ avantīm ṛkṣavantaṁ ca samatikramya parvatam//) 3. 58. 20. [ Avanti, name of a Janapada, Section I. 6]


_______________________________
*2nd word in right half of page p510_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अवन्ती&oldid=489036" इत्यस्माद् प्रतिप्राप्तम्