अवपत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवपत् [avapat], 1 P. To fall down, fly down, jump down, descend, alight, pounce or swoop upon; श्येनावपातमवपत्य Prab.; फलैर्वृक्षावपतितैः Rām. -Caus. To throw down, fall down.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवपत्/ अव- (p. -पतत्RV. x , 97 , 17 ind.p. -पत्यSee. अव-पात; impf. अवा-पतत्MBh. etc. ) to fly down , jump down , fall down: Caus.(p. -पातयत्)to throw down Katha1s.

"https://sa.wiktionary.org/w/index.php?title=अवपत्&oldid=210168" इत्यस्माद् प्रतिप्राप्तम्