अवबन्ध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवबन्ध् [avabandh], 9 P.

To bind, fasten (fig. also); नीत्वा कामं गौरवेणावबद्धः Śi.18.19.

To arrest, rivet; शिल्पकुशलतया$ कबध्नाति दृष्टिम् Mk.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवबन्ध्/ अव- A1. ( ind.p. -बध्य)to tie or fix on , put on Kaus3. Pa1rGr2. MBh. vii , 80.

"https://sa.wiktionary.org/w/index.php?title=अवबन्ध्&oldid=210214" इत्यस्माद् प्रतिप्राप्तम्