अवबुध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवबुध् [avabudh], 4 A.

To awake; to recognise; तं चावबुध्या- ब्रवम् Dk.127.

To become sensible or aware of, feel, perceive, know, understand; त्वक्स्पर्शं नावबुध्यते Mb.; एकान्तमौग्ध्यानवबुद्धविभ्रमैः Śi.12,3; Bk.15.11; Ms. 8.53; अधीत्यावबुद्धय च; येनावबुध्यते तत्त्वं प्रकृतेः पुरुषस्य च Bhāg. knows. -Caus.

To awaken, rouse; रामो रामाव- बोधितः R.12.23.

To make one aware of, inform; ब्रह्मचोदनानुपुरुषमवबोधयत्येव केवलम् Ś. B.; प्रागेव विदुरो वेद तेना- स्मानवबोधयत् Mb.

To remind, put in mind of; आर्ये सम्यगवबोधितो$स्मि Ś1. v. l.

To teach, instruct.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवबुध्/ अव- बुध्यते( fut. 3. pl. -भोत्स्यन्तेMBh. iii , 1363 , rarely P. e.g. -बुध्यतिHariv. 10385 ; 2. sg. -बुध्यसिMBh. vi , 2921 )to become sensible or aware of , perceive , know Caus. ( impf. -बोधयत्)to make one aware of , remind of MBh. i , 5811 , etc. ; to cause to know , inform , explain Ba1lar. etc. : Pass. -बुध्यते, to be learnt by( instr. ) BhP.

"https://sa.wiktionary.org/w/index.php?title=अवबुध्&oldid=210221" इत्यस्माद् प्रतिप्राप्तम्