अवबोध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवबोध¦ पु॰ अव + बुध--भावे घञ्। जागरणे।
“यौ तु स्वप्रावबोघौ तौ भूतानां प्रलयोदयौ” मनुः।

२ ज्ञानमात्रे च
“स्वभर्त्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः” रघु॰
“भावावबोधकलुषा दयितेव् रात्रौ” रघुः। प्रतिकूलेषुतैक्ष्णस्यावबोधः क्रोध इष्यते” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवबोध¦ m. (-धः)
1. Judgment, discrimination, knowledge.
2. Waking, being awake.
3. Teaching. E. अव, and बोध knowledge.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवबोधः [avabōdhḥ], 1 Waking, becoming awake (opp. स्वप्न); यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ Ku.2.8; युक्तस्वप्नावबो- धस्य Bg.6.17.

Knowledge, perception; स्वभर्तृनाम- ग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः R.7.41; भावावबोधकलुषा दयितेव रात्रौ 5.64; प्रतिकूलेषु तैक्ष्णस्यावबोधः क्रोध इष्यते S. D.; M.3.1; स्वात्मावबोधं महः Prab.1.1.

Discrimination judgement; अवबोधवारि रजसः शमनम् Ki.6.41.

Teaching, informing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवबोध/ अव-बोध m. waking , being awake Bhag. vi , 17 Kum. ii , 8

अवबोध/ अव-बोध m. perception , knowledge Ragh. vii , 38 , etc. , faculty of being resolute in judgement or action [Comm.] BhP. , teaching L.

"https://sa.wiktionary.org/w/index.php?title=अवबोध&oldid=489045" इत्यस्माद् प्रतिप्राप्तम्