अवभास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवभास¦ पु॰ अव + भास--भावे घञ्।

१ ज्ञाने

२ प्रकाशेअन्यस्य अन्यरूपेण प्रकाशरूपे

३ मिथ्याज्ञाने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवभास¦ m. (-सः)
1. Light.
2. Manifestation. E. अव, and भास light.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवभासः [avabhāsḥ], 1 Splendour, lustre, light; यैः शोभितो$सि मुखचन्द्रकृतावभासः Mu.5.16.

Knowledge, perception.

Appearance, manifestation, inspiration; येनास्य तत्त्वेषु कृते$वभासे Ki.3.26.

Space, reach, compass.

False knowledge. -Comp. -करः N. of a divinity.-प्रभाः (pl.) N. of a whole class of deities. (Buddhist.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवभास/ अव-भास m. splendour , lustre , light

अवभास/ अव-भास m. appearance (especially ifc. with words expressing a colour) Jain. Sus3r.

अवभास/ अव-भास m. (in वेदान्तphil. ) manifestation

अवभास/ अव-भास m. reach , compass , see , श्रवणा-वभ्.

"https://sa.wiktionary.org/w/index.php?title=अवभास&oldid=489049" इत्यस्माद् प्रतिप्राप्तम्