अवम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवमः, त्रि, (अवति अस्मात् आत्मानम्, अव रक्ष- णादौ, अवद्येति सूत्रेण अवतेः अमः प्रत्ययो निपातितः । अवो भवो वा, अवोधसोर्लोप- श्चेति मः ।) अधमः । निन्दितः । इत्यमरः ॥ (“अनलकानलकानवमां पुरीम्” । इति रघुवंशे ।)

अवमम्, क्ली, तिथ्यन्तद्वयस्पृष्टैकदिनवारः । एकदिने एकतिथिर शेष अपरतिथिर आद्यन्तस्पर्श इति यावत् ॥ इति ज्योतिषशास्त्रे प्रसिद्धं ॥ यथा “तिथ्यन्तद्वयमेको दिनवारः स्पृशति यत्र तद्भवत्यवमदिनं । त्रिदिनस्पृक्तिथित्रयस्य स्पर्श- नादह्नः” । इति ज्योतिषतत्त्वं ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवम वि।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।1।54।1।6

निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः। कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवम¦ त्रि॰ अव + अमच।

१ रक्षके

२ पितृगणभेदे पु॰
“अव-मैस्त ऊर्ब्बेः काव्यैस्ते पितृभिभक्षि{??} मधुमतोनाराशंसस्य” ता॰ ब्रा॰
“त्रिविधाः पितरः अवभाः ऊर्व्वाः काव्याश्चेतिअनुसवनं नारांशंसदेवताः। हे सोम! अवमैः रक्षकैःएतत्संज्ञकैः पितृभिः” भा॰। अपादानेऽमच्।

३ पापे

४ तद्वति

५ कुत्सिते च त्रि॰। अवोभवः अवस्ताद्भवः
“अवोऽ-धसोर्लोपश्चेति” मः अन्त्यलोपः।

६ अधमे त्रि॰
“अनल-कानलकानमवमां पुरीम्” रघुः।
“या त ऊक्तिरवमा यापरमा” ऋ॰

६ ,

२५ ,

१ ,
“उतावमस्य पुरुहूत बोधि” ऋ॰

६ ,

२१ ,


“प्रकृतानां सावनानाञ्चान्द्राणाञ्चान्तरमवमानीच्यतेसावनदिनेभ्यश्चान्द्राहा यावद्भिरधिकास्ते दिनक्षस्याहा” इति च प्रमिताक्षरोक्ते

७ दिनक्षये न॰। तदानयनप्रकारश्चसि॰ शि॰
“शशाङ्कमासोनितसाबनेन॰,

२८ ,

१० त्रिंशद्धताःलब्धदिनैस्तु चान्द्रेः। रुद्रांशकोनाब्धिरसैः

६३ ,

५४ ,

३३ क्षयाहः, स्यात् सावनोऽतश्च युगेऽनुपातात्”। युगे चान्द्राणांसावनानां च यदन्तरं तान्यवमानि। तत्र एकस्मिन् मासेचान्द्रसावनान्तरं कुदिनात्मकं गृहीतम्। तत्र दिवसःशून्यम् अष्टाविंशतिर्घटिकाः दश पानीयपलानि॰,

२८ ,

१० इदमेकस्मिन् चान्द्रमासे त्रिंशत्तिथ्यात्मकेकुदिनात्मकमवसखण्डम्। यद्यनेन॰,

२८ ,

१० , त्रिंश-द्दिनानि चान्द्राणि लभ्यन्ते तदा सपूर्णैनैकेनावमेनकियन्तीति त्रैराशिकेन लब्धैः रुद्रांशकोनाब्धिरसैः

६३ ,

५४ ,

३३ एकः क्षयाहो भवति स च सावनः एवंकल्पेऽपि अनुपातात्।
“सावनान्यवमानि स्युश्चान्द्रेभ्यःसाधितानि चेत्। सावनेभ्यस्तु चान्द्राणि तच्छेषं तद्वशा-त्तथा” इति सि॰ शि॰। कल्पेऽवमप्रमाणञ्च दर्शितं तत्रैव।
“दिनक्षयास्तत्र सहस्रनिघ्नाः खवाणवाणाश्व्यहिखेषुदस्राः”

२५

०८

२५

५०

००

० । अन्तरं तरणिचन्द्रचक्रजं यद्भवेत् सविधुमाससंचयः। चन्द्रवक्रदिवसैक्यमूनितं चन्द्रमासभदिनैर्दिनक्षयाः”
“अथ चन्द्रचक्रदिनैक्ये चन्द्रमासभदिनैक्येनवर्ज्जिते क्षयाहाः स्युः। अत्र वासना। चन्द्रभगणारविभगणैरूनाश्चान्द्रमासाः स्युः अतो विपर्य्ययाच्चान्द्रमासोना-श्चन्द्रभगणा रविभगणा भवन्ति तैरूना भभ्रमाः सावनादिवसा भवन्ति। चान्द्राहाः क्षयाहा भवन्ति” प्रमिता॰।
“तिथ्यन्तद्वयमेको दिनवारः स्पृशति यत्र तद्भवत्यमव-दिनम्” ज्योति॰ त॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवम¦ mfn. (-मः-मा-मं) Low, vile, inferior, base. n. (-नं) A lunar day, exactly coinciding with a solar one. E. अव to preserve, &c. अम Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवम [avama], a. [अव्-अमच् Uṇ.5.54.]

Sinful, wicked.

Contemptible, mean, undermost, lowest.

Base, low, inferior (opp. परम); अनलकानलकानवमां पुरीम् R.9.14; see अनवम; या त उक्तिरवमा या परमा Rv.6.25.1.

Next, intimate.

Last, youngest; उतावमस्य पुरुहूत बोधि Rv.6. 21.5. प्रद्युम्न इति विख्यातः सर्वतो$नवमः पितुः Bhāg.1.55.2.

decreasing.

मः A protector.

A class of Manes; त्रिविधाः पितरः अवमा ऊर्वाः काव्याश्च.

मम् Sin.

A lunar day exactly coinciding with a solar one; the difference between a Chāndra (29 days, 31 Ghaṭikās and 5 palas) and a solar month (3 days); तिथ्यन्तद्वयमेको दिनवारः स्पृशति यत्र तद्भवत्यवमदिनम् Jyotiṣa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवम mf( आ)n. undermost , inferior , lowest base RV. etc.

अवम mf( आ)n. next , intimate RV.

अवम mf( आ)n. last , youngest RV. vi , 21 , 5 , ( ifc. with numerals) less by RPra1t.

अवम n. ( scil. दिन)or( आनि) pl. the difference (expressed in days of twenty-four hours) existing between the lunar months and the corresponding solar ones VarBr2S. etc.

"https://sa.wiktionary.org/w/index.php?title=अवम&oldid=489054" इत्यस्माद् प्रतिप्राप्तम्