अवमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवमन् [avaman], 4 A. (or Poet. P.)

To despise, contemn, disregard, disrespect; चतुर्दिगीशानवमत्य मानिनी Ku.5.53; Ms.2.11,4.135, प्रभावविदितानुरागमवमन्यते वापि माम् V.2. 11.

To undervalue, depreciate, slight, make light of; तदीशितारं चेदीनां भवांस्तमवमंस्त मा Śi.2.95; जगन्मङ्गल- मात्मानं कथं त्वमवमन्यसे U.7.8; Bk.8.81; 12.25;15.14, 66. -Caus. To despise &c.; या चैनं नावमानयेत् Ms.2.5, 4.136.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवमन्/ अव- A1. ( Pot. -मन्येतaor. Subj. 2. sg. मंस्थाः, 2.pl. -मध्वम्Bhat2t2. ; ep. also P. -मन्यतिfut. -मंस्यतिMBh. iv , 444 )to despise , treat , contemptuously MBh. etc. ; to repudiate refuse ib. : Pass. -मन्यतेto be treated contemptuously: Caus. ( Pot. -मानयेत्)to despise , treat contemptuously Mn. ii , 50.

"https://sa.wiktionary.org/w/index.php?title=अवमन्&oldid=210289" इत्यस्माद् प्रतिप्राप्तम्