अवमान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवमानः, पुं, (अव + मन् + भावे घञ् ।) अपमानः । अमर्य्यादा । यथा, -- “सम्मानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाकाङ्क्षेदवमानस्य सर्व्वदा” ॥ इति मानवे २ अध्याये १६२ श्लोकः ॥ “मानावमानद्वन्द्वसहिष्णुत्वमनेन विधीयते” । इति कल्लूकभट्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवमान¦ पु॰ अव + मन--भावे घञ्।

१ अवज्ञायाम्

२ अनादरे च
“अमृतस्येव चाकाङ्क्षेदवमानस्य सर्व्वदा” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवमान¦ n. (-नं) Disrespect, contempt. E. अव before मान respect.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवमानः [avamānḥ], Disrespect, contempt, disregard; अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा Ms.2.162; Bg.14.25. (v. l.) अपमान ˚ता, -त्वम् dishonourableness, contempt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवमान/ अव-मान m. ( ifc. f( आ). Katha1s. )disrespect contempt Mn. ii , 162 , etc.

अवमान/ अव-मान m. dishonour , ignominy MBh. iii , 226 , etc.

अवमान/ अव-मान etc. See. अव-मन्.

"https://sa.wiktionary.org/w/index.php?title=अवमान&oldid=489065" इत्यस्माद् प्रतिप्राप्तम्