अवमुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवमुच् [avamuc], 6 P.

To let loose, loosen (as a horse).

To take off (a garment &c. मेखलाम्, किरिटम्, वासांसि, भूषणानि &c.

To unharness, to liberate one's self from, to strip off; मृत्योः प़ड्वीशमवमुञ्चमानः Av.8.1.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवमुच्/ अव- P. ( p. -मुञ्चत्)to loosen AV. viii , 2 , 2 ; to let go VarBr2S. ; ( ind.p. -मुच्य)to unharness MBh. iii , 2870 ; (generally ind.p. -मुच्य)to take off (as a garment etc. ) MBh. etc. : A1. ( p. -मुञ्चमन)to liberate one's self from , strip off AV. viii , 1 , 4.

"https://sa.wiktionary.org/w/index.php?title=अवमुच्&oldid=210327" इत्यस्माद् प्रतिप्राप्तम्