अवयज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवयज् [avayaj], 1 A.

To expiate (sin), drive away, expel, disperse (enemies &c.) by performing sacrifices.

Not to worship; to abandon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवयज्/ अव- P. A1. -यजति(Imper. 2. sg. P. -यजand A1. -यक्ष्व; Pot. -यजेत)Ved. to offer a sacrifice for satisfying the claims of , to get rid of or remove by means of a sacrifice RV. etc.

अवयज्/ अव-यज् Nom. -याः(See. Pa1n2. 3-2 , 72 and viii , 2 , 67 ) f. share of the sacrificial oblation RV. i , 173 , 12 AV. ii , 35 , 1.

"https://sa.wiktionary.org/w/index.php?title=अवयज्&oldid=210352" इत्यस्माद् प्रतिप्राप्तम्