अवयवः

विकिशब्दकोशः तः


सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अङ्गः

अनुवादाः[सम्पाद्यताम्]

आम्गलम्-

मलयाळम्= അവയവം,

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवयवः, पुं, (अवयौति इति यु मिश्रणे + पचाद्यच् ।) अङ्गं । इत्यमरः ॥ (“स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलं” । इति अमरुशतके । उपकरणं । अंशः । एकदेशः । “तेषामवयवान् सूक्ष्मान् षण्णामप्यमितौजसां” । इति मनुसंहितायां । न्यायमते आरम्भकद्रव्यञ्च, तत् उपादानकारणतया च व्यवह्रियते यदुक्तं, -- “अनित्या तु तदन्या स्यात् सैवावयवयोगिनी” । इति भाषापरिच्छेदे । प्रतिज्ञाहेतूदाहरणोप- नयनिगमान्यनुमानावयवाश्च ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवयवः [avayavḥ], [अवयूयते कार्यद्रव्येण संबध्यते, अव-यु-कर्मणि-अप्]

limb (of the body); मुखावयवलूनां ताम् R.12.43, Amaru. 45,51; a member (in general); कस्मिंश्चिदपि जीवति नन्दान्व- यावयेव Mu.1.

A part, portion (as of a whole); पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च Bhartṛi; द्रव्याणां केनचिदवयवेन Dk. 61; क्तेनाहोरात्रावयवाः P.II.1.45; II.1.46.

A member or a component part of a logical argument or syllogism, (these are five: प्रतिज्ञा, हेतु, उदाहरण, उपनय and निगमन).

The body.

A component, constituent, ingredient (in general), as of a compound &c.

A means (साधन, उपकरण). -Comp. -अर्थः The meaning of the component parts of a word. -प्रसिद्धिः Denotation of the parts, etymological signification, न चावयवप्रसिद्धया समुदायप्रसिद्धिर्बाध्यते इत्युक्तम् । ŚB. of MS.6.8.41.

"https://sa.wiktionary.org/w/index.php?title=अवयवः&oldid=210354" इत्यस्माद् प्रतिप्राप्तम्