अवरुद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरुद्ध¦ त्रि॰ अव + रुध--क्त।

१ प्रतिरुद्धे अन्यैरसंलक्षिते

२ गुप्तेच
“अस्ति कश्चिद्राजसूनुरवरुद्धश्चरन्” दशकु॰ इतरगमननिषेधेन रक्षितायां

३ स्त्रियां स्त्री। (राखनी)।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरुद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Checked, stopped, hindered.
2. Shut up or in, inclosed.
3. Secluded, as in a harm. E. अव, and रुद्ध hindered.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरुद्ध [avaruddha], p. p.

Obstructed, stopped, checked, hindered.

Shut up or in, enclosed. अवरुद्धवृत्तम् Kau. A.1.

Incognito, disguised; अस्ति कश्चिद्राजसूनुरवरुद्ध- श्चरन् Dk.; अवरुद्धो$चरत्पार्थो वर्षाणि त्रिदशानि च Mb.

Protected, and not seen by others; अवरुद्धासु दासीषु गम्यासु Y.2.29; Ms.8.236.

Imprisoned, secluded as in the inner apartments.

Overwhelmed, affected; प्रहर्षेणावरुद्धा सा व्याहर्तुं न शशाक ह Rām.6.113.14.-Comp. -देह a. incarcerated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरुद्ध/ अव-रुद्ध mfn. hindered , checked , stopped , kept back S3ak. Sa1h.

अवरुद्ध/ अव-रुद्ध mfn. shut in , enclosed Mn. viii , 236 etc.

अवरुद्ध/ अव-रुद्ध mfn. imprisoned secluded (as in the inner apartments) Ya1jn5. ii , 290 , etc.

अवरुद्ध/ अव-रुद्ध mfn. expelled MBh. iv , 2011 , etc.

अवरुद्ध/ अव-रुद्ध mfn. wrapped up , covered VarBr2S.

अवरुद्ध/ अव-रुद्ध mfn. disguised Das3.

अवरुद्ध/ अव-रुद्ध mfn. Ved. obtained , gained S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=अवरुद्ध&oldid=489083" इत्यस्माद् प्रतिप्राप्तम्