अवरोहण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरोहण¦ न॰ अव + रुह मावे ल्युट्। अवतरणे (नामा)
“एवमारोहणावरोहणमतः”। कात्या॰

१८ ।

३ ।

९ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरोहण¦ n. (-णं)
1. Alighting, descending.
2. Mounting. E. अव before रुह to mount, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरोहणम् [avarōhaṇam], 1 Alighting, descending.

Ascending.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरोहण/ अव-रोहण mf( ई)n. alighting , descending Ma1rkP.

अवरोहण/ अव-रोहण n. descending , alighting from( abl. [ MBh. i , 462 ] , or in comp. [ Katha1s. ])

अवरोहण/ अव-रोहण n. (in music = अव-रोह)descending from a higher tone to a lower one Comm. on Mr2icch.

अवरोहण/ अव-रोहण n. the place of descending BhP.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरोहण न.
(अव + रुह् + ल्युट्), पाठ का एक विशेष प्रकार जिसमें (हंसः शुचिसद् इस ऋचा के) प्रथम तीन पादों का अर्धर्चवत्, चतुर्थ पाद को पदवत् पढ़ा जाता है एवं उसके अनन्तर ‘मध्य’ एवं ‘ओम्’ के बीच बिना साँस लिए, चतुर्थपाद के साथ अवसान होता है, श्रौत.ध.चि. 1०2।

"https://sa.wiktionary.org/w/index.php?title=अवरोहण&oldid=489096" इत्यस्माद् प्रतिप्राप्तम्